梵语简易教程

时间:2020-08-10 19:57:30 小语种 我要投稿

梵语简易教程

  导语:怎样学习梵语更简单,更容易接受?下面是YJBYS小编整理的梵语简易教程,希望对你有帮助!

  第一课

  悟空:“学生赞美老师”怎么说?

  须菩提祖师:

  首先要知道三个单词:शिष्य(学生) आचार्य(老师) शंसति(他赞美)

  然后变化:शिष्यस्(单数主格) आचार्यम्(单数宾格) शंसति(他赞美)

  再组成句子:शिष्यस् आचार्यम् शंसति

  最后音变:शिष्य आचार्यं शंसति(学生赞美老师)

  悟空:为什么शिष्यस्变成了शिष्य?

  须菩提祖师:因为as在非a元音前变为a

  第二课

  悟空:“你住在哪里?”怎么说?

  须菩提祖师:

  首先要知道两个单词:kutra(哪里) vasati(他居住)

  然后变化:vasasi(你居住)

  再组成句子:kutra vasasi?(你住在哪里?)

  第三课

  悟空:梵语里“保护”怎么说?

  须菩提祖师:रक्ष्(保护)

  悟空:怎么听起来像“拉个屎”?

  须菩提祖师:。。。

  悟空:其单数第三人称是什么?

  须菩提祖师:रक्षति(他保护)

  悟空:“我保护一个女孩子”怎么说?

  须菩提祖师:कन्यां रक्षामि

  第四课

  悟空:给我教一些副词

  须菩提祖师:

  atra(这里),比如atra visaami(我住在这里)

  tatra(那里),比如tatra visaami(我住在那里)

  adhunaa(现在),比如adhunaa pataami(我现在在飞)

  adya(今天),比如adya pataami(我今天飞)

  पुनर्(再次),比如पुनः पतामि(我再次飞) ***-r在p前变为-H

  sadaa(经常),比如sadaa pataami(我经常飞)

  第五课

  悟空:给我教一些动词

  须菩提祖师:

  jiivati(他活着),比如adhunaa jiivaami(我现在活着)

  त्यजति(他离开),比如नगरं त्यजामि(我离开城镇)

  दहति(他焚烧),比如नगरं दहामि(我焚烧城镇)

  धवति(他跑),比如नगरे धवामि(我在城镇里跑)

  पचति(他煮),比如फलं पचामि(我煮水果)

  पतति(他飞),比如पतामि(我飞)

  रक्षति(他保护),比如नगरं रक्षामि(我保护城镇)

  वसति(他居住),比如नगरे वसामि(我居住在城里)

  शंसति(他赞美),比如नगरं शंसामि(我赞美城镇)

【梵语简易教程】相关文章:

梵语名词教程05-20

梵语对话教程05-20

梵语情景教程05-20

梵语入门教程05-20

梵语元音基础教程08-19

肚皮舞简易教程10-09

CAD外部参照简易教程08-21

简易插花入门教程图解10-09

梵语单词学习05-20